गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । 
गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ।।

   

यं शैवास्समुपासते शिव इति ब्रह्मेति वेदान्तिनो
 बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।
 अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः 
सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ।।

   

ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं 
तद्वक्षःस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् ।
 पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
 वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ।।

   

समस्तजननीं वन्दे चैतन्यस्तन्यदायिनीम् ।
 श्रेयसीं श्रीनिवासस्य करुणामिव रूपिणीम् ।।

   

विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि ।
हरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ।।

   

श्रीमन् कृपाजलनिधे कृतसर्वलोक सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् ।
स्वामिन् सुशील सुलभाश्रितपारिजात श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ।।

   

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
 श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ।।

 

सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः ।
 सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ।।

 

ॐ शान्तिः शान्तिः शान्तिः