Valedictory of Sanskrit Week Celebration happened on 31-08-2023 at C A Classroom Complex Auditorium Hon'ble Vice Chancellor Prof G S R Krishna Murty attended the event as speaker, Dr. B. Chandrashekar, Principal Convener Officer, AICTE, Ministry of Education, Govt. of India attended as chief guest, Sri Tanekella Bharani, Famous Movie Actor, Poet and Writer delivered his special Message through Online mode , Sri Sukritanandha Swamipada, President, Ramakrishna Mutt, Tirupati , Prof. Rani Sadasiva Murty, Vice Chancellor, SV Vedic University, Tirupati, attended as special guest. The university awarded various faculty members, and non teaching staff on this occasion. Students, Teaching and Non Teaching Staff took part in the event, Dr. Nandhan bhat acted as Co-Ordinator and Dr. Dattatreya Sharma acted as Additional Co-Ordinator for this entire Sanskrit Week Celebrations

As a part of Sanskrit Week celebrations Special lecture delivered by Dr. B. Mr. Chandrashekhar Principal Convening Officers, AICTE, Ministry of Education, Government of India on the topic of यन्त्रानुवादक्षेत्रे संस्कृतम् (where Sanskrit in the field of translation.)

संस्कृतसप्ताहाङ्गतया 30.08.2023 दिनाङ्के बुधवासरे सायं वाग्वर्धिनीपक्षतः सांस्कृतिकसंध्याकार्यक्रमः आयोजितः आसीत् । मान्याः कुलपतयः आचार्याः गुऴ्ऴपल्लिश्रीरामकृष्णमूर्तिवर्याः सभाध्यक्षाः आसन्। तिरुपतिस्थ- श्रीपद्मावतीमहिलाविश्वविद्यालयस्य संङ्गीत-कलाविभागाध्यक्षा आचार्या राणि शैलेश्वरीमहाभागा मुख्यातिथिपदं व्यभूषयत्। भजन-गायनादिकार्यक्रमैः सभा भक्तिरसाप्लाविता अभवत्।

संकृतसप्ताहस्याङ्गतया वागवर्धिनीपरिषत्पक्षतः 29-08-2023 दिनाङ्के लोकहिताय संस्कृतम् इति ध्येयं प्रसारयितुं पुण्यनगरे तिरुपतौ संस्कृतज्ञैः शोभायात्रा निर्वर्तिता। विश्वविद्यालयतः नगरवीथिकीसु छात्राः, अध्यापकाः, कर्मकराश्च संस्कृतभाषावैभवं प्रकाशयितुं निनदन्तः सोत्साहं शोभायात्रायां भागम् अगृह्णन्। तिरुपतिस्थ-आयुर्वेदमहाविद्यालयस्य प्रांशुपालाः डा. मुरलीकृष्णमहाभागाः पताकान्दोलनेन यात्राचालनम् अकुर्वन्। विश्वविद्यालयस्य कुलपतिवर्याः कृष्णमूर्तिमहाभागाः छात्रैः सहैव पदे पदं निधाय युवसु उत्साहम् अपूरयन् । -

संस्कृतसप्ताहाङ्गतया 28.08.2023 सोमवासरे सायं वाग्वर्धिनीपक्षतः संस्कृतकविसम्मेलनम् आयोजितम् आसीत्। मान्याः कुलपतयः आचार्याः गुऴ्ऴपल्लिश्रीरामकृष्णमूर्तिवर्याः सभाध्यक्षाः आसन्। साहित्य-अकाडेमीद्वारा पुरस्कृताः, सुप्रसिद्धाः कवयः, लेखकाः आचार्याः मधुरान्तकं नरेन्द्रमहोदयाः मुख्यातिथयः आसन्। विश्वविद्यालयस्य अध्यापकाः छात्राश्च स्वरचितरसमयकविताभिः सभारञ्जनम् अकुर्वन्।

As a part of Sanskrit Week Celebrations Sanskrit Competitions were conducted among the children from Balakendhram, National Sanskrit University, Tirupati on 27-08-2023

Sanskrit Week Celebrations Research Symposium

Inauguration of Sanskrit Week Celebrations