प्रणाली
संस्कृतभाषायां तथा शास्त्रेषु बहुवैषयिकप्रयोगेण सह स्तराभिवृद्धिः
  1. संस्कृतशिक्षणे नवप्रवर्त्यप्रणालीनिर्माणम्
  2. संस्कृते नूतनगवेणपद्धतिनिर्माणम्
  3. राष्ट्रियस्तरे शास्त्रार्थप्रशिक्षणशालानाम् आयोजनम्
  4. शिक्षणे तथा गवेषणपद्धतौ भाषाप्रयोगशालाप्रभृतीनां नूतनौद्योगानाम् उपयोगः
समुदयनेन संस्कृतमूलस्रोतसः स्थिरीकरणम्
  1. सान्स्क्-नेट् द्वारा संस्थानाम् विदुषां गवेषणकाणाञ्च समवयनस्य रचनम्
  2. वाल्मीकिरामायण-महाभारतेतिहासयोः पुराणानाञ्च विश्वस्य प्रमुखासु भाषासु अनुवादद्वारा प्रचारः
  3. प्राचीनशास्त्राणां आधुनिकसमाजोपयोगितां सन्दर्श्य तेषाम् पोषणम्
संस्कृतस्य तथा विज्ञानबोधनस्य च प्रचारणम्
    1. संस्कृते विज्ञानम् इति प्रदर्शिनीसमायोजनम्
    2. संस्कृतस्य विज्ञानसम्बन्धे गवेषणम्
    3. संस्कृते विज्ञानसम्बन्धिनां विषये केन्द्रस्थापनम्, तद्द्वारा पाठ्यप्रणालीरचनञ्च
    4. प्राचीनशास्त्रविदुषाम् आधुनिकवैज्ञानिकानाञ्च परस्परसम्बन्धाय गोष्ठीरचनम्
    5. संस्कृतस्य विज्ञानसम्बन्धे सदसां, सङ्गोष्ठीनां तथा कार्यशालानाञ्च आयोजनम्
भारतीयानां आनुवंशिक-पारम्पर्य-संस्कृतीनां रक्षणम्
  1. मातृकाणां सूक्ष्मतया सर्वेक्षणम्, सञ्चयनम्, परिरक्षणञ्च, तासां समीक्षात्मकसम्पादनानि च
  2. मानवचैतन्यविषये तथा योगविज्ञानविषये गवेषणस्य दृढीकरणम्
  3. भारतस्य संस्कृतिदूतरूपेण छात्राणां प्रकल्पनम्

MISSION

QUALITY IMPROVEMENT IN TEACHING OF SANSKRIT AND SHASTRAS WITH MULTIDISCIPLINARY APPROACH
  1. Development of innovative teaching methods of Sanskrit.
  2. Development of Modern Research Methodology in Sanskrit.
  3. Conducting national level Shastrartha Training Camps.
  4. Use of modern technology such as Language Lab in the development of teaching and research methodology.
STRENGTHENING OF SANSKRIT INFORMATION THROUGH NETWORKING
  1. To develop Network of institutes, academicians and researchers on Sanskrit through SANSK-NET.
  2. Popularization of great epics like Vālmīki Rāmāyaṇa and Mahābhārata and Purāṇas like Bhāgavata etc. in all major languages of the World through Internet.
  3. Promoting traditional Śāstras and showing their relevance to the contemporary society.  
PROPAGATION OF SANSKRIT – SCIENCE EDUCATION
  1. Organizing Sanskrit-Science Exhibition.
  2. Research on Sanskrit-Science Nexus.
  3. Establishing a Centre for Sanskrit and Science Studies and development of New Courses in this area.
  4. Creating a forum for interaction between traditional Sanskrit scholars and Scientists.
  5. Organising Seminars, Conferences and Workshops on the Sanskrit Science.  
PRESERVATION OF INDIAN HERITAGE, TRADITION AND CULTURE
  1. To conduct extensive survey, collection and preservation of Manuscripts and to publish critical editions.
  2. To intensify research on Human Consciousness and Yogic Sciences.
  3. To mould the students of Sanskrit learning into Cultural Ambassadors of India.